梵文宝星陀罗尼经3

T?tīya? parivarta?

atha khalu asyā?ratnaketudhāra?yā?bhā?yamā?āyā??ākyamuninā

tathāgatenārhatā sarvāvatīya?sahālokadhāturudāre?āvabhāsena sphu?ābhūt| ye ceha buddhak?etre ko?ī?ata?cāturdvīpikānā? te?u ko?ī?ata?

kāme?varā?ā?māratva?kārayanti te buddhānubhāvena sa?vignā imā?

cāturdvīpikā?vyavalokayanti sma| kuto'yamavabhāsa? utpanna?| nūna?

pāpīmān nāma māro yastatra cāturdvīpikāyā? prativasati tasyai?a prabhāva?yo'smatto balavanta?ī?varataro mahaujaska?ca| atha khalu te mārā vyavalokayanto'drāk?u? ta?māra?pāpīmanta? ko?āgāre ni?a??a?paramadurmanastham| atha tat ko?ī?ata?mārā?ā? yeneya?cāturdvīpikā yena mārasya pāpīmato bhavana?tenopajagāma| upetya māra?

pāpīmantamevamāha| ki? bho?kāme?vara ! sarvāvatīya?

lokadhāturavabhāsitā tva?ca ?okāgāra?pravi?ya ni?a??a?| atha kāme?varo māra? te?ā?mārako?ī?atānā? vistare?ārocayati sma| yat khalu mār?ā?

jānīyu[ri]haika??rama?a utpanna??ākyava??āt parama?a?ho māyāvī| tenotpannamātre?a sarvāvatīyamiha lokadhāturavabhāsitā prakampitā

k?obhitā| ye kecidiha k?tsnalokadhātau vidvā?so mahendrā vā nāgendrā vā yak?endrā vā surendrā vā mahoragendrā vā garu?endrā vā kinnarendrā vā

yāvadanye'pi kecinma[nu]?yā vidvā?saste sarve tamupāgatā?pūjākarma?e yāvat ?a?var?ā?i ekākyadvitīya? ni?adyā lak?a?ā?māyā?sādhitavān| ahamapi svabaladar?ana?cikīr?u? eva??a?tri??atko?īsainyaparivāra?upasa?kramya samantato'nuparivārya

sarvamārabalavikurva?a-?ddhibalaparākrama? sa?dar?ita[vān| pa?yaika?romakū]pamapyaham a?akto'smi sa?trāsayitu?vā bhī?ayitu?vā kima?ga punastasmādāsanāt kampayitu? ki?vā punaranya?vighāta? kartumiti| atha caitena v??alena tād??ī māyā pradar?itā [praka?]pa?ca k?ta? yat sasainyo'ha?parājita?chinnav?k?a iva dhara?ītale nipatita?| tena ca tatraiva ni?a??ena tād??ī alak?a?ā māyā sā[dhitā yayāsau sarvamāra vi?aya]mevā[bhi]bhūta?

sādhitavidyā?tasmādutthāya sattvebhya? sa?prakā?ayāmāsa| ye ca kecidiha cāturdvīpikāyā?lokadhātau pa??itā vij?āstathā mā[yāyā? chandak?taste?ā?citta?] prajānāmi gatyupapatti?vā ?a?su gati?u| ye ca tacchara?agatāste?ām ekaromakūpamapi na ?aknomi sa?trāsayitu?vā sa?k?obhayitu?vā [kampayitu?vā] loke punastasmād visa?vādayitu?vā kampayitu?vā

?aknuyām| adyaiva ca me pa?ca paricārikā?atāni vi??ati?ca putrasahasrā?i saga?apar?adyāni v??ala? gautama?[?ra]ma?a??ara?a?gatāstasya pur ato ni?a??ā?| na cāha?bhūyastāni ?aktastasmād vivecayitum| tena hi yūya?balavanta? pu?yavanto j?ānavanta?ai?varyavanta? [suh?do bha]vata| ta?

?ākyaputra? v??ala?jīvitād vyaparopayi?yāma?| ye ca

sattvāstacchara?agatāstān sarvān vidhva?sayi?yāma?| k???a?māyā?ā?hya??rama?apak?a?parāje?yāma?| [?ukla?mārapa]k?am uddyotayi?yāma?| tata?pa?cāt sukhaspar?a? vihari?yāma?|

atha jyoti?prabho māra? ima?jambudvīpa?vyavalokayāmāsa yatra

tathāgata? [sa?ni?a??o] dharma?de?ayati| atha jyoti?prabho māro bhagavata?kāyamadrāk?īt svaragho?ayukta[stasya dharmade]?anāma?rau?īt| atha tāvadeva tasya roma[har?a?a?] sa?trā[sa?] utpanna?| atha sa māra?pāpīmantamevamāha|

k?tsne k?etre hye?a vi?i??o vararūpa?

pu?yaj?ānī [cirasthitika?ca] ?uddha?|

cirakāla?kle?ānmukto mārgas uyukta?

sarve tasya bhava[k?aya] ?okavimukta?||1||

mā tva?bhūya?krodhava?a?gacchānayayuktam

agro hye?a ?re??ha??ara?yastribhave'smin|

yasyāsminna dve?alavo'pi pratibhāti

vyāmū?ho'sau saukhyavina??o bhavatīha||2||

athāparo māra?sannimiko nāma ta?māra?pāpīmantamevamāha| mahardhiko'sau varapu?yalak?a?o

hyanā?rita? sarvagatipramukta?|

a?e?a[du?kha]k?ayamārgade?ako

vihi?situ?māra?atairna ?akyam||3||

pāpīmānāha|

va?a?madīyā?janatā? k?tāhi

yu?majjanastasya va?ānugo'yam|

na cirāt sa ?ūnya? vi?aya? kari?yati

asmadgati? kutra punarbhavi?yati||4||

atha vanarājo nāma māra?sa māra?pāpīmantamevamāha|

yadā tavāsīt parama sam?ddhi-

stadā tvayā dar?itamātmasauryam|

balaprana??o'syadhunā nirā?a?

ki?spardhase sarvavidā sahādya||5||

kha?gasomo māra?prāha|

kvacinna tasyāsti mana?prado?a vā

na vi?uddha [ti??hati cittā]?ayena|

traidhātukānmuktagatipracāro

nāsau [parai]rghātayitu?hi ?akyam||6||

pāpīmānāha|

ye sanni?a??ā iha lokadhātau

kāmaprasaktā madamānamūrcchitā?|

[sadā]nuv?ttā mama ki?karāste

katha?na ?akya? tair vighātayitu? samagrai?||7||

k?ititoyo nāma māra?sa evamāha|

māyāmarīcipratimānasārān

bhāvān parij?āya vinītat???a?|

bhave?vasakto gaganasvabhāva?

?akya? vighata? kathamasya kartum||8||

pāpīmānāha|

ihaiva tasyāsti va?o triloke

mi??ānnapānāsanavastrasevina?|

trivedanā cāsya matau prati??hitā

k?aya? pra?etu? na katha?hi ?akyam||9||

t???a?jaho nāma māra?sa evamāha|

yā ?ddhirasmin vi?aye'sti kācit

pāpīmatā?caiva mahoragā?ām|

siddhārtha-?ddherna kalā? sp??anti

k?aya? pra?etu? ca katha?hi ?akyam||10||

pāpīmānāha|

bhaktacchedo mayāsya hi kāritastacchilā puna? k?iptā| uktāstathā kro?ā ā?ramāt kampito'pi sa?||11||

bodhāk?o nāma māra?sa evamāha|

yadā tvayā tasya k?to vighāta?

ka?cit prado?a? kupitena tena|

sa?dar?itaste bh?ku?īmukhe vā

ki?tasya sāk?āt [ku]vaca??ruta? te||12||

pāpīmānāha|

pratisa?khyayā so kramate ca nitya?

prahī?arāgo gatado?amoha?|

sarve?u sattve?u sa maitracitta?

sa?sargacaryā punarasya nityam||13||

durdha?o nāma māra?sa evamāha|

ye ca trisa?yojanapā?abaddhā-

ste?ā?vighātāya vaya? yatema|

sa tu prahī?āmayamohapā?a?

k?aya? pra?etu? ca katha?hi ?akyam||14||

pāpīmānāha|

yūya?mama prāptabalā?sahāyā?

sadyo bhavanto bhavatāpramattā?|

apo'dhiti??hāmi mahīma?e?ā?

sarvā di?a?parvatamālinī ca||15||

gaganāt praca??a?ghana?ailavar?a?

samuts?jāmyāyasacūr?arā?im|

nārāca?aktik?uratomarā??ca

k?ipāmi kāye'sya vicūr?anārtham|

ebhi?prayogairabhighātadīptai-

sta?sthākyasi?ha?prakaromi bhasma||16|| peyālam|

yāvanmārako?ībhirgāthāko?ī bhā?i?tā iti|

atha sarve mārā? ekaka??henaivamāhu?| evamastu| gami?yāma?svakasvakebhyo bhavanebhya?| sannāha?baddhvā sasainyasaparivārā?

āgami?yāmo yadasmākam ?ddhibalavi?aya?tatsarvamādar?ayi?yāma?| atha tva?svayameva j?āsyase yād??a??aurya?sa ?rama?o gautamastatk?a?e pradar?ayati|

atha tā mārako?ya?svabhavanāni gatvāsannāhabandha? k?tvā ekaiko

mārako?īsahasraparivāro vividhāni varmā?i prāv?tya nānāprahara?ayukto vividhasannāhasa?naddhastasyāmeva rātrayā[ma]tyayenema?jambudvipamanuprāpta?| a?gamagadhasandhau gaganasthā

yāvadevāsmi??cāturdvīpike

devanāgayak?agandharvāsuragaru?akinnara-mahoraga-preta-pi?āca-kumbhā??ā bhagavato'ntike aprasannacittā alabdhagauravamanaskārā dharme

sa?ghe cāprasannacittāste sarve māre?a pāpīmatā bhagavato'ntike vadhāya udyojitā?| te'pi nānāprahara?avarmaprāv?tāstatraiva tasthu?| māro'pi

pāpimān anuhimavata?pār?va?gatvā yatra jyotīrasa ??i? prativasati

mahe?varabhaktika? a??āda?asu vidyāsthāne?u ?ddhivi?ayapāramiprāpta?

pa?ca?ataparivārastasya mahe?vararūpe?a purata?sthitvaivamāha|

niyata? gautamagotrajo ??ivaro vij?ātto'bhij?ā?rito

magadhe sa?vasatīha so'dya caratī pi??āya rāj?org?ham|

tena tva? saha sa?lapasva vi?ada?nānākathābhi? sthira?

tatraiva tvamapyeva pa?ca niyata?prāpsyasyabhij?āva?im||17||

atha māra?pāpīmānimā?gāthā?bhā?itvā tatraivāntarhita?| svabhavana?ca gatvā svapār?adyānā?mārā?āmārocayati sma|

matto bho????utādya yād?gatulā buddhirmayā cintitā

svaira??ākyasuta?samālapayata ?ddhiprabhāvānvitam|

tā?māyā?na vidar?ayet svavi?ayā?mārorudarpo mahān

nitya? snigdhavaca?sa ?i?yaniyato māteva putre?u ca||18||

?i?yāstasya hi ye prahī?a[pra]madā?caryā? caranti dhruva?

pūrvā?he nagara? krame?a nibh?ta? svaire?a tāvadvayam|

g??hīmo druta n?tyagītamadhuraprādhānyabhāvairyathā

?rutvaitā? prak?ti?manovirasatā?yāyāt sa ?ākyar?abha?||19||

aparo māra evamāha|

si?havyāghragajo??raca??amahi?ā? k?ipra?purasyāsya hi

prāv??meghaninādina?khararavānnirmīya naikān bahi?|

ti??hemo vayamāyudhaprahara?ā?sāk?āt sa d???vādbhutān

bhrānto ?ddhimapāsya yāsyati tato nānādi?o vism?ta?||20||

aparo māra?prāha|

vīthīcatvaratora?e?u bahu?a?sthitvā virūpairmukhai-

rnānādyāyudhatīk??atomara?araprāsāsikha?gā?ritai?|

ākā?ād ghanarāvasuprahara?airmeghā?ani? mu?cata?

k?ipra? sa sabhaya?prayāsyati tato bhūkampahetorva?am||21||

vistare?a yathāsau mārā?ā?mārabalavi?ayavikurvatā?sarve tathaivācak?u?| bhaga vā??ca puna?sarvāvatīmimā?trisāhasramahāsāhasrī?lokadhātu?vajramayīmadhyati??hat| na ca punarbhūyo mārā rāvā??cakrurna

cāturdi?amagniparvatāstasthu?| na k?[??ā]bhrā nākālavāyavo na ca

ka?cinnāgo'bhipravar?ati sma anta?a?ekabindurapi buddhabalādhi??hān ena| tena khalu puna?samayena catvāro mahā?rāvakā?pūrvā?he nivāsya

pātracīvaramādāya rājag?ha?mahānagara? pi??āya pravivi?u?| āyu?mān

?āriputro dak?i?ena nagaradvāre?a rājag?ha?mahānagara? pi??āya pravive?a| tatra ca nagare pa?cā?anmārakumārakā? parama yauvanasurūpā mahatmave?asad??ā n?tyanto gāyanta? sa?ceru?| te āyu?manta?

?āriputramubhābhyā?pā?ibhyā? g?hītvā vīthyā?dhāvanti sma n?tyanto

gāyanta??āriputramevamāhu?| nartasva ?rama?a gāyasva ?rama?a| ?āriputra āha| ???uta yūya?mār?ā?svayam| a?rutapūrvā?gītikā??rāvayi?yāmi| te ca sava mārakumārakā dhāvanto gītasvare?a saha ?āriputre?aivamāhu?| alameva hi āyatanehi va?citā vayamāyatanehi|

āghatanāni hi āyatanāni antu karomyahu āyatanānām||22||

alameva hi skandhak?tehi va?citā vaya? skandhak?tehi|

āghatanāni hi skandhak?tāni antu karomyahu skandhak?tānām||23||

tadyathā| vahara vahara| bhāravaha marīcivaha| sadyavaha amavaha| svāhā|| sthavira??āriputro dhāvan gītasvare?a imā gāthā imāni ca mantrapadāni

bhā?ate sma| atha te pa?cā?anmārakumārakā? paramah???ā?suprasannamanasa evamāhu?|

k?amāpayāmo vayamadya nātha?

tvāmeva bandhu? jagata?sude?ikam|

skandhā yathā te sabhayā? pradi??ā?

tava vaya?sāk?i?a e?u nityam||24||

sarve ca te ?āriputrasya vīthīmadhye pādau ?irasābhivandya purato

ni?edurdharma?rava?āy a|

atha khalvāyu?mān mahāmaudgalyāyana?pūrve?a nagaradvāre?a rājag?he mahānagare pi??āya prāvi?at| tathāpi pa?cā?anmārakumārakā yāvad

gītasvare?aivāhu?|

alameva hi dhātumayehi vā?citā vaya?dhātumayehi|

āghatanāni hi dhātumayāni antu karomyahu dhātumayānām||25||

alameva hi vedayitehi va?citā vaya? vedayitehi|

āghatanāni hi vedayitāni antu karomyahu vedayitānām||26||

alameva hi cetayitehi va?citā vaya? cetayitehi|

āghatanāni hi cetayitānām antu karomyahu cetayitānām||27||

alameva hi sa?j?āk?tehi va?citā vay a? sa?j?āk?tehi|

āghatanāni hi sa?j?āk?tāni antu karomyahu sa?j?āk?tānām||28||

alameva hi sa?saritehi va?citā vaya? sa?saritehi|

āghatanāni hi sa?saritāni antu karomyahu sa?saritānām||29||

tad yathā| āmava āmava āmava| āraja ra?ajaha| ?amyatha ?amyatha

?amyatha| gaganapama svāhā||

dhāvan gītasvare?a āyu?mān mahāmaudgalyāyano māraputrebhya?imā gāthā imāni ca mantrapadāni bhā?ate sma| atha te pa?cā?anmārakumārakā?paramah???ā? suprasannamanasa?evamāhu?|

?ddhyānviteryāpathaguptamunīndrasūnu?

sa?sārado?asamad ar?aka-dharmadīpa?|

pāpa?prahāya vayamādarabhaktijātā

buddha?gatādya ?ara?a? varadharmasa?gham||30||

sarve te pa?cā?ānmārakumārakā vīthīmadhye āyu?mato

mahāmaudgalyāyanasya pādau ?irasābhivandya tasyaiva purato

ni?edurdharma?rava?āya|

athāyu?mān pūr?o ma itrāya?īputra? uttare?a nagaradvāre?a pi??āya prāvi?at| yāvad vīthyā?dhāvamāno gītasvare?aivamāha|

alameva hi spar?ak?tehi va?citā vaya?spar?ak?tehi

āghatanāni hi spar?ak?tāni antu karomyahu spar?ak?tānām||31||

alameva hi āghipatehi va?citā vayam ādhipat ehi

āghatanāni hi ādhipatīni antu karomyahu ādhipatonām||32||

alameva hi sa?saritehi va?citā vaya? sa?saritehi|

āghatanāni hi sa?saritāni antu karomyahu sa?saritānām||33||

alameva hi sarvabhavehi va?citā vaya? sarvabhavehi|

āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām||34||

laghu gacchati āyu mār?ā

salilā ?īghrajavena veginī|

na ca jānati bāli?o jano

abudho rūpamadena mattaka?||35|| peyālām

abudha??abdamadena mattaka?||36||

abudho gandhamadena mattaka?||37||

abudho rasamadena mattaka?||38||

abudha?spar?amadena mattaka?||39||

laghu gacchati āyu mār?ā?

salilā ?īghrajavena veginī|

na ca pa?yati bāli?o jano

abudho dharmamadena mattaka?||40||

abudha? skandhamadena mattaka?||41||

abudho dhātumadena mattaka?||42||

abudho bhogamadena mattaka?||43||

abudha? saukhyamadena mattaka?||44||

abudho jātimadena mattaka?||45||

abudha?kāmamadena mattaka?||46||

laghu gacchati āyu mār?ā?

salilā ?īghrajavena veginī|

na ca jānati bāli?o jano

abudha? sarvamadena mattaka?||47||

tadyathā| khargava khargava khargava| muna vij?āni| āvarta vivarta khabarta| brahmārtha jyotivarta svāhā||

athāyu?mān pūr?o dhāvan gītasvare?a māraputrebhya imā gāthā imāni ca mantrapadāni bhā?ate sma| atha te pa?cā?anmārakumārakā? paramah???ā?suprasannamanasa?evamāhu?|

tvayopadi??a?khalu ?āntimārgo

māyāmarīcipratimā?ca dhātava?|

sa?kalpamātra-janito vata jivaloko

ratnatraya?hi ?ara?a? varada?vrajāma?||48||

sarve te pa?cā?anmārakumārakā āyu?mata?pūr?asya pādau ?irasābhivandya vīthīmadhye tasya purato ni?a??ā dharma?rava?āya|

tena ca samayena āyu?mān subhūti?pa?cimena nagaradvāre?a rājag?ha?mahānagara? pi??āya prāvi?at| tatra ca nagaradvāre

pa?cā?anmārakumārakā?paramayauvanasurūpā mahātmaputrave?adhāri?o n?tyanto gāyanto viceru?| te āyu?manta?subhūtimubhābhyā?pā?ibhyā?

g?hya vīthyā?dhāva nta?āyu?manta?subhūtimevamāhu?| nartasva ?rama?a gāyasva ?rama?a| subhūtirāha| ???uta mār?ā yūyam| a?rutapūrvā?gītikā?

?rāvayi?yāmi| sarve cālpa?abdā abhūvan| dhāvan gītasvare?a āyu?mān

subhūtirevamāha|

anitya sarvabhāva māya-budbudopamā

na nityamasti sa?sk?te kvaciccalātmake yathā|

marīci d???ameva yathā nāsti tatra ?ā?vata?

laghu vyayo hi sarva dharma buddhimān prajānate||49||

sarve spar?adu?khabhāravedanā nirātmikā

yatra prasakta sarve bāla du?khadharmapi?itā?|

mitra?na ka?cidasti sarvadu?khamocakā

y athā hi ?raddhā bodhimārga bhāvanā ca sevitā||50||

ekapak?a sarvadharma sa?j?ā varjitā ?ubhā

nirātmayoga sarvacarya dravyalak?a?ātmikā|

na jīvapo?apudgalo'pi kārako na vidyate

vij?ātva māyā?ā?hya bodhicitta nāmaya||51||

vij?āna vartatendriye?u vidyutā yathā nabhe

anātmakā?ca sarve spar?avedanāpi cetanā|

yoni?o nirīk?ya ki?cidasti naiva dravyatā

sa?mohito hi bālavargo yantravat pravartate||52||

skandha sarve yoni?o vibhāvya kārako na labhyate

bhūtako?i ?ānta ?ūnya sarva antavarjitā|

amohadharmatai?a ukta bodhimārgacārikā-

nayehi nāyakena bodhiprāptatāyinā||53||

tadyathā| sumunde vimunde sundajahi| sili sili| sili sili| avahasili [avaha]sili| tathātvasili bhūtako?isili svāhā||

athāyu?mān subhūtirdhāvan gītasvare?a imā gāthā imāni ca mantrapadāni

bhā?ate sma| atha te pa?cā?anmārakumārakā? paramah???ā?suprasannasanasa?evamāhu?|

a?rutvā hīd??ān dharmān pāpamitrava?ānugai?|

yat k?ta?pāpaka?karma [mohenāj?ānatastathā]||54||

pratide?aya taccaiva vaya?sāk?āj jinātmajā?

pra?idhāna??ubha? kurmo budd hatvāya jagaddhite||55||

sarva te pa?cā?anmārakumārakā āyu?mata?subhūte?pādau ?irasā vanditvā tasyaiva purato vīthīmadhye ni?edurdharma?rava?āya|

tena khalu puna?samayena sā vīthī buddhānubhāvena

yojana?atavistīr?āvakā?a? sa?d??yate sma| tatra ca vīthīm adhye sthavira

?āriputra?uttarāmukho ni?a??a?| mahāmaudgalyāyana?pa?cimāmukho

ni?a??a?| pūr?o dak?i?āmukha?| subhūti?pūrvāmukha?| parasparamardhayojanapramā?ena tasthu?| te?ā? ca catur?ā?

mahā?rāvakā?ā? madhye p?thivīprade?e padma?prādurabhūt

pa?cā?addhastavistāra?jāmbūnadamayena da??ena nīlavai?ūryamayai?patrai??rīgarbhamayena kesare?a mukhāmayayā kar?īkayā| tata?ca

padmānmahānavabhāso'bhavat| tasyā?ca vīthyā? tatpadma? tripauru?am uccatvena sa?d??yate sma yāvaccāturmahārājakāyike?u deve?u tatpadma?divyāni pa?cā?ad yojanāni uccatvena sa?d??yate sma| trāyastri??atsu tatpadma?yojana?atamuccatvena sa?d??yate sma yāvadakani??he?u deve?u tatpadmam ardhayojanamuccatvena sa?d??yate sma| tasya ca padmasya patrebhyo nānārthapadā??lokā ni?ceru?| ye sattvā iha bhūmisthitāste imān ?lokān ?u?ruva?|

eka? pudgala utpanno buddhak?etre ihānagha?|

nihato māra ekena sasainyabalavāhana?||56||

ekena buddhavīrye?a dharmacakra? pravartitam|

ekākīha jagaddhetorāyā[to hi] na sa??aya?||57||

vidvā?sau bahunīti?astraku?alau dharmārthamok?ārthikau

nītij?au upati?yakaulitavarau ?āstre vinītāviha|

vidvān sarvajagaddhitārthaku?ala?saddharmavādī mahān

ne?yatyadya sa sarvalokamahito vādipradhāno muni?||58||

trayadhvaj?ānasude?aka??rama?arā??ik?ātrayodbhāvaka-

strātā vai sanarāmarasya jagato dharmāprameyārthavit|

lokasyātha hitapracāraku?alo j?ānapradīpo mahān

sadvādī trimalaprahī?a iha so adyaiva sa?gāsyati||59||

lokārthamabhrāntamati?cacāra

du?khārdita? sarva jagad vimocayan|

avidyayā nīv?talocanānā?

saddharmacak?u? pradadau ya thāvat||60||

sarvāvatīya? pari?at samāgatā

na cirādihāyāsyati vādisi?ha?|

paramārthadar?ī parama?surūpo

balairupeto hi parāparaj?a?||61||

d???vā jagaddu?khamahār?avastham

āhantumāyāsyati dharma[bherīm]|

?a?i?driyairuttamasa?varastha?

[?a?ā?raya?ca ?a?a]bhij?akovida?||62||

?a?pāradharmottamade?anāyai

?a?bīja āyāsyati vādisi?ha?|

?a?indriyagrā[mavihe?hanāya]

?a?uttamārtha sm?ti sārathendra?||63||

yāvat ?a?su kāmāvacare?u deve?u tata?padmādimā gāthā ni?ceru?|

yūya?samagrā ratimadya bhu?jatha

pramattacittā m adat???a[sa?]ratā?|

sadā vimū?hā ratipānamattā

na pūjayadhva? sugata?pramādāt||63||

kāmānanityo dakacandrasannibha?

sa?sārapā?o'tid??ha?prajāyā?|

ani?s?tānā? rati?u pramādinā?

na nirv?to vā tu punarbhavi?yati||64||

sadā pramattā na ?amāya yuktā

na pa?yata prāksuk?ta??ubhā?ubham|

jarā-rujā-m?tyubhayai?parītā

apāyabhūmipras?tā?ca yūyama||65||

dāna? dama? sa?yamamapramāda?

ni?evata prāksuk?ta? ca rak?ata|

uts?jya kāmāna?ūcinanantā-

nupasa?kramadhva? sugata??ara?yam||66||

gatvā ca tasmād vacana????udhva?

subhā?ita?taddhi mahārthika? vaca?|

praj?ā-vimukti?pra?amāya hetu?

saddharmayukta??rava?a?mahārtham||67||

yāvat ?o?a?asu devanikāye?u tasya padmasya patrebhya?imā eva?rūpā gāthā ni?ceru?|

dharma?prayatnena vibhāvayadhva?

samāhita-dhyānaratā ana?ganā?|

abhrāntacittā?ca vimok?akā?k?i?o

dve?aprahā?āya mati? kurudhvam||68||

trayoda?ākāra-nimitta-dīpikā?

vibhāvayadhva?paramā? hi k?āntim|

athaiva cāpyatra vimok?amā?u

sa?prāpsyatha vyādhijarāviyuktam||69||

?ā?vata ye rūpavikalpasa?j?ake

nitya?dhruvātmasthirabhāvad???aya?|

te?ā?ca janma[jarayora]hāni-

rapāyabhūmiprava?ā hi te vai||70||

traidhātuka?vīk?ya sadā nirātma-

madravyamasva?va?aka?nirīham|

k?ānti?vibhāventi ya ānulomikī?

bhavanti te sarvi gatipramuktā?||71||

te?ā? na m?tyurna jarā na rogo

na dur gatirnāpriyasa?prayoga?|

ākā?atulyāniha sarvadharmān

ye bhāvayante vyayabhāvayuktān||72||

atyanta?uddho hi vara?sa mārgo

ye?āmasa?ga? mana-indriye?u|

mārān vidhunvanti catu?prakārān

yathāhyaya? sa?prati ?ākyasi?ha?||73||

eka? naya?ye tu vibhāvayanti

ni?ki?cana? sarvanimittavarjitam|

dvayaprahā?āya vinītace??ā

te?āmaya?mārgavara? pra?īta?||74||

vibhāvya ?ūnyāniha sarvadharmān

asvāmikānakārakajātiv?ttān|

sp??anti bodhi?gaganasvabhāvā?

niruttamā?prārthanayā vivarjitām||75||

ebhireva?rūpairarthapadadharma?abdairni?caradbhirya iha lokadhātau manu?yāmanu?yāste samāgamya vīthīmadhye samantāstasya padmasya

ni?edu?| yāvadaprameyāsa?khyeyā akani??hā devā

akani??hābhavanādavatīrya te padmasya samantato nya?īdan

dharma?rava?āya| a?rau?īnmāra?pāpīmānetān ?lokān| samantata?ca vyavalokya adrāk?īt rājag?he mahānagare vīthimadhye padmam| tata?ceme

?lokā?ni?ceru?| tadā padma?paricārya aprameyāsa?khyeyāni

manu?yako?īnayuta?atasahasrā?i sanni?a??āni dharma?rava?āya|

atha khalu māra?pāpīmān ūrddhva?vyavalokitavān| adrāk?īt ?a?su

kāmāvacare?u deve?u sarvatra devabhavane tatpadmam| tadeva

cānuparivārya aprameyāsa?khyeyāni devako?īnayuta?atasahasrā?i

[sanni?a??āni] dharma?rava?āya|

atha bhūyasyā mātrayā māra?pāpīmān du?khito durmanā vipratisārī

sa?h???aromakūpa? prakhinnagātra? sa?prakampita?arīro gagane pradhāvan mahatā svare?a parān mārān prakro?annevamāha|

???u giri mama imā samavahitamanā

na me va?o svavi?aye na ca balamiha me|

idamiha munibalamatigu?avi?ada?

prasarati jagati sthirajanakara?am||76||

kamalamihodayati nar amaru lhādayitu-

mupagata nikhiulato sujananiyatā|

parit??ita sugatasuvacananiratā

vrajati hi ?amathapathamatigu?aparamā||77||

māyeya??rama?a pravartata iha trailokyasa?mohane

sarve'nanyamanā narāmaraga?ā? padma?vitatya sthitā?|

k?ipra?mu?cata ?ailav???imadhunā bhī?masvara?rāvi?o

gacchennā?amaya?yathādya nihato māro'grasinyāyudhai?||78||

athāparo māra?pāpīmantamevamāha|

???vasmākamida? vaco hitakara?vij?ātadharmo'si ki?

yat pa?yanniha marasainyavilaya?nāyāsi ?ānti tata?|

bhrāntā?sma asamīk?ya saugatamida? tejovapu??rīghana?

rūpa?nānyadihottama?su?ara?a?buddhād?te nāyakam||79||

athāparo māra?prarudan paramakrodhāvi??avacano māra?

pāpīmantamevamāha|

kumārgasa?prasthita mārgahīna

prajānase na svabala?na ?aktim|

na lajjase'patrapase na caiva

yastva?saha spardhasi nāyakena||80||

asmabdalairyadvilaya?prayāta?

buddhasya ?aktyā tu jagat samagram|

upāgamat padmasamīpamā?u

dharma?ravāpyāyita?uddhadeha?||81||

vaya?tu vībhatsatarā?prayātā

durgandhakāyā balavīryana??ā?|

yāvanna yātā vilaya? k?a?ena

tāvad vrajāma??ara?a?munīndram||82||

athāpare mārā? k?tā?jalaya evamāhu?|

pāpīma?stvamapetadharmacara?a?pāpakriyāyā? rato

nātho hye?a jagaddhitārthaku?alo buddha?satāmagra?ī?|

āyāmo nagara? druta?vayamiha prītiprasannek?a?ā?

gacchāma??ara?a? trilokamahita? sarvau?adha?prā?inām||83||

atha tatraiva gaganagho?avatirnāma māra? sa uccasvare?aivamāha|

sava yūya?samagrā????uta mama vaco bhaktita?prītiyuktā?

pāpād d???i?nivārya pra?atatanumanovāksamācārace??ā?|

tyaktakrodhā? prah???amunivaravacanā?sphītabhaktiprasādā

gatvā buddha? samak?a??ara?amasulabha?pūjayāmo'dya bhaktayā||84|| atha tatk?a?ameva sarve mārā gaganatalādavatīrya rājag?hanagaradvārā?i saptaratnamayāni cakru?| kecinmāracakravartirājave?amātmānamabhinirmīya bhagavata?pūjāparāstasthu?| kecid brahmave?a?kecidva?avartive?a?kecinmahe?varave?a?kecinnārāya?ave?a? kecittu?itave?a? kecid

yamave?a? kecicchakrave?a? kecittrayastri??adve?a?kecit kumārave?a?kecid vai?rava?ave?a?kecid virū?hakave?a?kecid virūpāk?ave?a? kecid

dh?tarā??rave?a? k ecit prāk?tacaturmahārājave?a?kecit sūryave?a?keciccandrave?a?kecittārakave?a? kecidasurave?a? kecid garu?ave?a?kecit kinnarave?a? kecinmahoragave?a? kecid ratnaparvatave?a? kecit

ni?kave?a?kecinnānāratnave?a? kecid ratnav?k?ave?a? kecit k?atriyave?a?kecidanyatīrthikave?a? keciccakraratnave?a? kecinma?iratnave?a?

kecidairāva?ave?a?kecidvalāhakarājave?a?kecit strīratnave?a? kecit

?re??himahāratnave?am ātmānamabhinirmīya tasthurbhagavata?

pūjākarma?e| kecinnīlā nīlavar?ā?

?vetavar?āla?kārāla?k?tamātmānamabhinirmīya bhagavata?pūjākarma?e lohitān chatradhvajapatākāmuktāhārān

dhārayantastālapramā?āmātramuccatvena gaganatale tasthu?| kecidavadātā avadātavar?ā ma?ji??havar?ābhara?avibhū?a?ā?pītān chatradhvajapatākāna dhārayantastasthu?| kecinma?ji??hā ma?ji??havar?ā?

suvar?ābhara?avibhū?a?ā nīlān chatradhvajapatākān dhārayantastasthu?| kecillohitā lohitavar?ā??vetamuktavar?a? vavar?u?| kecit ?vetā??vetavar?ā?lohitamuktavar?a? vavar?u?| keciddevar?ivar?amātmānamabhinirmīya gaganāt pu?pavar?am abhipravar?u?| kecid bhagavata?

?rāvakave?amātmānamabhinirmīya nānādivyagandhavar?a?

gaganādvavar?u?| kecid gandharvavar?ā nānādivyatūryā?i parājaghnu?| kecit amarakanyāvar?ā nānāratnabhājane?u gandhodaka?dhārayanta? p?thivī?

si?i?cu?| kecit kālak???avar?ā?gandhān pradhūpayāmāsu?| keciddevaputrarūpe?a n?tyagītasvarān mumucu?| kecinnānāvar?ā yena

bhagavā?stena prā?jalayo bhagavanta? tu??uvu?| kecinmārā?mārapār?adyā api yasyā?di?i bhagavā?stadabhimukhā nānāvidhāni ma?iratnāni dadhire bhagavata?pūjākarma?e| kecid

vīthīg?ha?ara?agavāk?ora?aharmya-catvara???gā?akakū?āgāra-dvāra-v?k?avim āne?u sthitvā prā?jalayo ni?edu?bhagavata pūjākarma?e|

atha sa māro yadā adrāk?īt sarvā?stān mārān saparivārān ?rama?agautama??ara?a?gatān tadā bhūyasyā mātrayā k?ūbdhastrasto bhrānta?prarudannevamāha|

na bhūyo me sahāyo'sti na??ā ?rīrme'dya sarvata?|

bhra??o'smi māravi?ayāt kuryā?vīrya?hi pa?cimam||85||

mūla?chindyāmaha? padma?sattvā yena di?o'vrajan|

chedāt padmasya sa?bhrāntā etat syāt pa?cima? balam||86||

iti sa?cintya māra? pāpīmān vāyuvadavatīrya gaganād yena tatpadma?

vīthīgata? tena pras?tya tatpadmamāda??ādicchati ūddhartu? spra??umapi na ?a?āka| patrā?i chettumicchati na ca tāni dadar?u?| padmakar?ikāmapi pā?inā parāhantumicchati tāmapi naiva lebhe| tad yathā vidyud d??ya te na copalabhyate| tad yathā vā chāyā d??yate na copalabhyate| evameva tat padma? d??yate na copalabhyate|

yadā ca māra?pāpīmān tat padma?dadar?a na copalebhe na paspar?a atha puna? sarvapar?at sa?trāsanārtham uccai?mahābhairava? svara?moktumicchati t adapi na ?a?āka| na punarmahābalavegena ubhābhyā?

pā?ibhyāmicchati mahāp?thivī?parāhantu? kampayitu? tadapi spra??u? na ?a?āka naivopalebhe| tad yathāpi nāma ka?cit ākā?amicchet parāmar??u? na ca upalabhate| evameva māra?pāpīmān dadar?a p?thivī? na ca pa spar?a nopalebhe| tasyaitadabhavat| yattvaha?yathā sa?nipatitānā?sattvānā?prahāra?dadyā? cittavik?epa?vā kuryām iti| dadar?a tān sattvān na caikasattvamapi upalebhe na ca paspar?a|

atha bhūyasyā mātrayā māra?pāpīmān ruroda| buddhanubhāvena cāsya sarva??arīra? v?k?avat cakampe| sā?rumukha?caturdi?a? ca vyavalokayannevamāha|

māyai?ā ?rama?ena sarvajagato'dyāvarjanārtha? k?tā

yenāha?purato vimohita ida bhrānti? gato'smi k?a?āt|

bhra??o'ha? vi?ayāt svapu?yabalata? k?ī?a?ca me jīvita?

?īghra?yāmi nirāk?ta? svabhavana?yāvanna yāmi k?ayam||87|| svabhavanamapi gantumicchati na tatrāpi ?a?āka gantum| sa bhūyasyā

mātrayā trasto ruroda| eva?cāsyodapādi| parik?ī?o'ham ?ddhibalāt

māhyaivāha??rama?asya va?amāgaccheyam| mā vā me'sya ?atrorvā agrato

jīvitak?aya?syāt yat tvahamato'ntardhāyeya?sahābuddhak?etrasya bahirdhā kāla?kruyā?yathaikasattvo'pi me sahābuddhak?etre vā kāla? kurvanta? na pa?yet| tathāpi na ?aknoti antardhātu? na digvidik?u palāyitu?vā tatraiva ka??he pa?cabandhanabaddhamātmāna?dadar?a| bhūyasyā mātrayā kupitastrasta?uccai rudannevamāha| hā priyaputrabāndhavajanā na bhūyo drak?yāma iti|

atha gho?avatirnāma māra?cakravartive?e?a ni?a??abhūto māra?

pāpīmantamevamāha|

ki? bho??okamanāstvamadya rudi?i vyāko?avaktrasvara?

k?ipra? sarvajagadvara? munivara?nirbhī??ara?ya? vraja|

trā?a?lokagati?ca dīpa?ara?a?nāthastridu?khāpaho

na tveta?samupāsyasi sukha?ama? saukhya? na sa?prāpsyasi||88||

atha mārasya pāpīmata etadabhavat| yattvaha? santo?avacanena

?rama?agautama??ara?a? vrajeya? yadahamebhyo bandhanebhya?parimucyeyam|

ath māra?pāpīmān yasyā?di?i bhagavān vijahāra tenā?jali?

pra?amyaivamāha| namastasmai varapudgalāya jarāvyādhiparimocakāya| evamaha? tsa? buddha? bhagavanta??ara?a?gacchāmi| eva?cāha| asmānnātha mahābhayāt suvi?amāt k?ipra?munerbandhanāt

mucyeya??ara?āgato'smi sugatasyādyaprabh?tyagra?ī?|

mohāndhena mayā tvayi prakupitenoccai? prado?a? k?ta?

tat sarva?pratide?ayāmi puratastvā?sāk?i?a?sthāpya tu||89||

yadā ca māra?pāpīmān santo?avacanena buddha? bhagavanta??ara?a?gatastadā muktamātmāna? sa?jānīte| yadā punarasyaiva? bhavati prakrameyamiti par?ada iti punareva ka??he

pa?cabandhanabaddhamātmāna? sa?jānīte| yadā punarna kvacid gantu?

?a?āka tadā bhagavato'ntike trā?a?ara?acittamutpādayāmāsa| punarmuktamatmāna? sa?jānīte yavat saptak?tvo baddhamuktamātmāna?sa?jānīte sma tatraiva ni?a??a?|

iti mahāsannipātaratnaketusūtre t?tīyo māradamana-parivarta?samāpta?||3||

相关主题
相关文档
最新文档